B 407-4 Gṛhyakārikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 407/4
Title: Gṛhyakārikā
Dimensions: 30.3 x 12.2 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/273
Remarks:
Reel No. B 407-4 Inventory No. 80756
Title Gṛhyakārikā
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.3 x 12.2 cm
Folios 95
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin undert the abbreviation gṛ.kā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/273
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
makhādikarmavijñāna kumudodbodhahetave ||
namas tasmai gaṇēśāṅghrin natvā candramarīcaye || 1 ||
(‥)tīṣṭibhaktismṛtibuddhilajjā-
śāntyādiyoṣid varavallabho ʼham ||
vravīmi saṃskāravidhin niṣedhād
brāhman(!) praṇamyābja bhavāṅghripadmam || 2 ||
saṃskāro dvividhaḥ prokto brāhmo daivo manīṣibhiḥ ||
garbhādhānādiko brāhmo daivikaḥ pākayajñiyaḥ || 3 || (fol. 1v1–4)
«End: »
ātmāsaṃskāra evāyaṃ ṣaḍāvayavalakṣaṇā(!) ||
praṇavāje (!) virāmo stu vrūyād ācārya eva saḥ ||
adyotyādhītyāharahaḥ saha śiṣyai(!) jayed guruḥ ||
pratīkaṃ me vicakṣaṇaṃ jihvayi(!) madhumhna(!) ca ||
vācāhy api dadāmy aṃtam imaṃ maṃtram (upāṃśutaḥ) ||
svarakaraṇasavakaṃ †rāṅāti† tasya syāt prārthane vidhiḥ ||<ref name="ftn1">unmetrical</ref>
liṅgād āpyāyate śeṣa iti sūtravidāṃ mataṃ || || (fol. 95v6–9)
«Colophon: »
iti tattvārthasaṃpūrṇa(!) reṇukāryeṇa yajvanākṛtāyāṃ sūtravivṛttau samāptā gṛhyakārikā || śubhaṃ (fol. 95v9)
Microfilm Details
Reel No. B 407/4
Date of Filming 08-03-1972
Exposures 99
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 08-10-2009
Bibliography
<references/>