B 407-4 Gṛhyakārikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 407/4
Title: Gṛhyakārikā
Dimensions: 30.3 x 12.2 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/273
Remarks:


Reel No. B 407-4 Inventory No. 80756

Title Gṛhyakārikā

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.3 x 12.2 cm

Folios 95

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin undert the abbreviation gṛ.kā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/273

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

makhādikarmavijñāna kumudodbodhahetave ||

namas tasmai gaṇēśāṅghrin natvā candramarīcaye || 1 ||

(‥)tīṣṭibhaktismṛtibuddhilajjā-

śāntyādiyoṣid varavallabho ʼham ||

vravīmi saṃskāravidhin niṣedhād

brāhman(!) praṇamyābja bhavāṅghripadmam || 2 ||

saṃskāro dvividhaḥ prokto brāhmo daivo manīṣibhiḥ ||

garbhādhānādiko brāhmo daivikaḥ pākayajñiyaḥ || 3 || (fol. 1v1–4)

«End: »

ātmāsaṃskāra evāyaṃ ṣaḍāvayavalakṣaṇā(!) ||

praṇavāje (!) virāmo stu vrūyād ācārya eva saḥ ||

adyotyādhītyāharahaḥ saha śiṣyai(!) jayed guruḥ ||

pratīkaṃ me vicakṣaṇaṃ jihvayi(!) madhumhna(!) ca ||

vācāhy api dadāmy aṃtam imaṃ maṃtram (upāṃśutaḥ) ||

svarakaraṇasavakaṃ †rāṅāti† tasya syāt prārthane vidhiḥ ||<ref name="ftn1">unmetrical</ref>

liṅgād āpyāyate śeṣa iti sūtravidāṃ mataṃ || || (fol. 95v6–9)

«Colophon: »

iti tattvārthasaṃpūrṇa(!) reṇukāryeṇa yajvanākṛtāyāṃ sūtravivṛttau samāptā gṛhyakārikā || śubhaṃ (fol. 95v9)

Microfilm Details

Reel No. B 407/4

Date of Filming 08-03-1972

Exposures 99

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-10-2009

Bibliography


<references/>